सुबन्तावली ?स्यदत्

Roma

पुमान्एकद्विबहु
प्रथमास्यदन् स्यदन्तौ स्यदन्तः
सम्बोधनम्स्यदन् स्यदन्तौ स्यदन्तः
द्वितीयास्यदन्तम् स्यदन्तौ स्यदतः
तृतीयास्यदता स्यदद्भ्याम् स्यदद्भिः
चतुर्थीस्यदते स्यदद्भ्याम् स्यदद्भ्यः
पञ्चमीस्यदतः स्यदद्भ्याम् स्यदद्भ्यः
षष्ठीस्यदतः स्यदतोः स्यदताम्
सप्तमीस्यदति स्यदतोः स्यदत्सु

समास स्यदत्

अव्यय ॰स्यदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria