सुबन्तावली ?स्यदनीय

Roma

पुमान्एकद्विबहु
प्रथमास्यदनीयः स्यदनीयौ स्यदनीयाः
सम्बोधनम्स्यदनीय स्यदनीयौ स्यदनीयाः
द्वितीयास्यदनीयम् स्यदनीयौ स्यदनीयान्
तृतीयास्यदनीयेन स्यदनीयाभ्याम् स्यदनीयैः स्यदनीयेभिः
चतुर्थीस्यदनीयाय स्यदनीयाभ्याम् स्यदनीयेभ्यः
पञ्चमीस्यदनीयात् स्यदनीयाभ्याम् स्यदनीयेभ्यः
षष्ठीस्यदनीयस्य स्यदनीययोः स्यदनीयानाम्
सप्तमीस्यदनीये स्यदनीययोः स्यदनीयेषु

समास स्यदनीय

अव्यय ॰स्यदनीयम् ॰स्यदनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria