सुबन्तावली ?स्यामन्तोपाख्यान

Roma

नपुंसकम्एकद्विबहु
प्रथमास्यामन्तोपाख्यानम् स्यामन्तोपाख्याने स्यामन्तोपाख्यानानि
सम्बोधनम्स्यामन्तोपाख्यान स्यामन्तोपाख्याने स्यामन्तोपाख्यानानि
द्वितीयास्यामन्तोपाख्यानम् स्यामन्तोपाख्याने स्यामन्तोपाख्यानानि
तृतीयास्यामन्तोपाख्यानेन स्यामन्तोपाख्यानाभ्याम् स्यामन्तोपाख्यानैः
चतुर्थीस्यामन्तोपाख्यानाय स्यामन्तोपाख्यानाभ्याम् स्यामन्तोपाख्यानेभ्यः
पञ्चमीस्यामन्तोपाख्यानात् स्यामन्तोपाख्यानाभ्याम् स्यामन्तोपाख्यानेभ्यः
षष्ठीस्यामन्तोपाख्यानस्य स्यामन्तोपाख्यानयोः स्यामन्तोपाख्यानानाम्
सप्तमीस्यामन्तोपाख्याने स्यामन्तोपाख्यानयोः स्यामन्तोपाख्यानेषु

समास स्यामन्तोपाख्यान

अव्यय ॰स्यामन्तोपाख्यानम् ॰स्यामन्तोपाख्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria