Declension table of syādvādamañjarī

Deva

FeminineSingularDualPlural
Nominativesyādvādamañjarī syādvādamañjaryau syādvādamañjaryaḥ
Vocativesyādvādamañjari syādvādamañjaryau syādvādamañjaryaḥ
Accusativesyādvādamañjarīm syādvādamañjaryau syādvādamañjarīḥ
Instrumentalsyādvādamañjaryā syādvādamañjarībhyām syādvādamañjarībhiḥ
Dativesyādvādamañjaryai syādvādamañjarībhyām syādvādamañjarībhyaḥ
Ablativesyādvādamañjaryāḥ syādvādamañjarībhyām syādvādamañjarībhyaḥ
Genitivesyādvādamañjaryāḥ syādvādamañjaryoḥ syādvādamañjarīṇām
Locativesyādvādamañjaryām syādvādamañjaryoḥ syādvādamañjarīṣu

Compound syādvādamañjari - syādvādamañjarī -

Adverb -syādvādamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria