सुबन्तावली ?स्वोदरपूरक

Roma

पुमान्एकद्विबहु
प्रथमास्वोदरपूरकः स्वोदरपूरकौ स्वोदरपूरकाः
सम्बोधनम्स्वोदरपूरक स्वोदरपूरकौ स्वोदरपूरकाः
द्वितीयास्वोदरपूरकम् स्वोदरपूरकौ स्वोदरपूरकान्
तृतीयास्वोदरपूरकेण स्वोदरपूरकाभ्याम् स्वोदरपूरकैः स्वोदरपूरकेभिः
चतुर्थीस्वोदरपूरकाय स्वोदरपूरकाभ्याम् स्वोदरपूरकेभ्यः
पञ्चमीस्वोदरपूरकात् स्वोदरपूरकाभ्याम् स्वोदरपूरकेभ्यः
षष्ठीस्वोदरपूरकस्य स्वोदरपूरकयोः स्वोदरपूरकाणाम्
सप्तमीस्वोदरपूरके स्वोदरपूरकयोः स्वोदरपूरकेषु

समास स्वोदरपूरक

अव्यय ॰स्वोदरपूरकम् ॰स्वोदरपूरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria