सुबन्तावली ?स्विन्नाङ्गुलि

Roma

पुमान्एकद्विबहु
प्रथमास्विन्नाङ्गुलिः स्विन्नाङ्गुली स्विन्नाङ्गुलयः
सम्बोधनम्स्विन्नाङ्गुले स्विन्नाङ्गुली स्विन्नाङ्गुलयः
द्वितीयास्विन्नाङ्गुलिम् स्विन्नाङ्गुली स्विन्नाङ्गुलीन्
तृतीयास्विन्नाङ्गुलिना स्विन्नाङ्गुलिभ्याम् स्विन्नाङ्गुलिभिः
चतुर्थीस्विन्नाङ्गुलये स्विन्नाङ्गुलिभ्याम् स्विन्नाङ्गुलिभ्यः
पञ्चमीस्विन्नाङ्गुलेः स्विन्नाङ्गुलिभ्याम् स्विन्नाङ्गुलिभ्यः
षष्ठीस्विन्नाङ्गुलेः स्विन्नाङ्गुल्योः स्विन्नाङ्गुलीनाम्
सप्तमीस्विन्नाङ्गुलौ स्विन्नाङ्गुल्योः स्विन्नाङ्गुलिषु

समास स्विन्नाङ्गुलि

अव्यय ॰स्विन्नाङ्गुलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria