Declension table of ?svīkartṛ

Deva

MasculineSingularDualPlural
Nominativesvīkartā svīkartārau svīkartāraḥ
Vocativesvīkartaḥ svīkartārau svīkartāraḥ
Accusativesvīkartāram svīkartārau svīkartṝn
Instrumentalsvīkartrā svīkartṛbhyām svīkartṛbhiḥ
Dativesvīkartre svīkartṛbhyām svīkartṛbhyaḥ
Ablativesvīkartuḥ svīkartṛbhyām svīkartṛbhyaḥ
Genitivesvīkartuḥ svīkartroḥ svīkartṝṇām
Locativesvīkartari svīkartroḥ svīkartṛṣu

Compound svīkartṛ -

Adverb -svīkartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria