Declension table of ?svīkaraṇīyā

Deva

FeminineSingularDualPlural
Nominativesvīkaraṇīyā svīkaraṇīye svīkaraṇīyāḥ
Vocativesvīkaraṇīye svīkaraṇīye svīkaraṇīyāḥ
Accusativesvīkaraṇīyām svīkaraṇīye svīkaraṇīyāḥ
Instrumentalsvīkaraṇīyayā svīkaraṇīyābhyām svīkaraṇīyābhiḥ
Dativesvīkaraṇīyāyai svīkaraṇīyābhyām svīkaraṇīyābhyaḥ
Ablativesvīkaraṇīyāyāḥ svīkaraṇīyābhyām svīkaraṇīyābhyaḥ
Genitivesvīkaraṇīyāyāḥ svīkaraṇīyayoḥ svīkaraṇīyānām
Locativesvīkaraṇīyāyām svīkaraṇīyayoḥ svīkaraṇīyāsu

Adverb -svīkaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria