Declension table of svīkaraṇīya

Deva

NeuterSingularDualPlural
Nominativesvīkaraṇīyam svīkaraṇīye svīkaraṇīyāni
Vocativesvīkaraṇīya svīkaraṇīye svīkaraṇīyāni
Accusativesvīkaraṇīyam svīkaraṇīye svīkaraṇīyāni
Instrumentalsvīkaraṇīyena svīkaraṇīyābhyām svīkaraṇīyaiḥ
Dativesvīkaraṇīyāya svīkaraṇīyābhyām svīkaraṇīyebhyaḥ
Ablativesvīkaraṇīyāt svīkaraṇīyābhyām svīkaraṇīyebhyaḥ
Genitivesvīkaraṇīyasya svīkaraṇīyayoḥ svīkaraṇīyānām
Locativesvīkaraṇīye svīkaraṇīyayoḥ svīkaraṇīyeṣu

Compound svīkaraṇīya -

Adverb -svīkaraṇīyam -svīkaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria