Declension table of ?svedanā

Deva

FeminineSingularDualPlural
Nominativesvedanā svedane svedanāḥ
Vocativesvedane svedane svedanāḥ
Accusativesvedanām svedane svedanāḥ
Instrumentalsvedanayā svedanābhyām svedanābhiḥ
Dativesvedanāyai svedanābhyām svedanābhyaḥ
Ablativesvedanāyāḥ svedanābhyām svedanābhyaḥ
Genitivesvedanāyāḥ svedanayoḥ svedanānām
Locativesvedanāyām svedanayoḥ svedanāsu

Adverb -svedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria