Declension table of svedana

Deva

MasculineSingularDualPlural
Nominativesvedanaḥ svedanau svedanāḥ
Vocativesvedana svedanau svedanāḥ
Accusativesvedanam svedanau svedanān
Instrumentalsvedanena svedanābhyām svedanaiḥ svedanebhiḥ
Dativesvedanāya svedanābhyām svedanebhyaḥ
Ablativesvedanāt svedanābhyām svedanebhyaḥ
Genitivesvedanasya svedanayoḥ svedanānām
Locativesvedane svedanayoḥ svedaneṣu

Compound svedana -

Adverb -svedanam -svedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria