सुबन्तावली ?स्वेदमलोज्झितदेह

Roma

पुमान्एकद्विबहु
प्रथमास्वेदमलोज्झितदेहः स्वेदमलोज्झितदेहौ स्वेदमलोज्झितदेहाः
सम्बोधनम्स्वेदमलोज्झितदेह स्वेदमलोज्झितदेहौ स्वेदमलोज्झितदेहाः
द्वितीयास्वेदमलोज्झितदेहम् स्वेदमलोज्झितदेहौ स्वेदमलोज्झितदेहान्
तृतीयास्वेदमलोज्झितदेहेन स्वेदमलोज्झितदेहाभ्याम् स्वेदमलोज्झितदेहैः स्वेदमलोज्झितदेहेभिः
चतुर्थीस्वेदमलोज्झितदेहाय स्वेदमलोज्झितदेहाभ्याम् स्वेदमलोज्झितदेहेभ्यः
पञ्चमीस्वेदमलोज्झितदेहात् स्वेदमलोज्झितदेहाभ्याम् स्वेदमलोज्झितदेहेभ्यः
षष्ठीस्वेदमलोज्झितदेहस्य स्वेदमलोज्झितदेहयोः स्वेदमलोज्झितदेहानाम्
सप्तमीस्वेदमलोज्झितदेहे स्वेदमलोज्झितदेहयोः स्वेदमलोज्झितदेहेषु

समास स्वेदमलोज्झितदेह

अव्यय ॰स्वेदमलोज्झितदेहम् ॰स्वेदमलोज्झितदेहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria