Declension table of ?svedamāna

Deva

NeuterSingularDualPlural
Nominativesvedamānam svedamāne svedamānāni
Vocativesvedamāna svedamāne svedamānāni
Accusativesvedamānam svedamāne svedamānāni
Instrumentalsvedamānena svedamānābhyām svedamānaiḥ
Dativesvedamānāya svedamānābhyām svedamānebhyaḥ
Ablativesvedamānāt svedamānābhyām svedamānebhyaḥ
Genitivesvedamānasya svedamānayoḥ svedamānānām
Locativesvedamāne svedamānayoḥ svedamāneṣu

Compound svedamāna -

Adverb -svedamānam -svedamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria