Declension table of ?svedajā

Deva

FeminineSingularDualPlural
Nominativesvedajā svedaje svedajāḥ
Vocativesvedaje svedaje svedajāḥ
Accusativesvedajām svedaje svedajāḥ
Instrumentalsvedajayā svedajābhyām svedajābhiḥ
Dativesvedajāyai svedajābhyām svedajābhyaḥ
Ablativesvedajāyāḥ svedajābhyām svedajābhyaḥ
Genitivesvedajāyāḥ svedajayoḥ svedajānām
Locativesvedajāyām svedajayoḥ svedajāsu

Adverb -svedajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria