Declension table of sveda

Deva

MasculineSingularDualPlural
Nominativesvedaḥ svedau svedāḥ
Vocativesveda svedau svedāḥ
Accusativesvedam svedau svedān
Instrumentalsvedena svedābhyām svedaiḥ svedebhiḥ
Dativesvedāya svedābhyām svedebhyaḥ
Ablativesvedāt svedābhyām svedebhyaḥ
Genitivesvedasya svedayoḥ svedānām
Locativesvede svedayoḥ svedeṣu

Compound sveda -

Adverb -svedam -svedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria