Declension table of svecchācāriṇī

Deva

FeminineSingularDualPlural
Nominativesvecchācāriṇī svecchācāriṇyau svecchācāriṇyaḥ
Vocativesvecchācāriṇi svecchācāriṇyau svecchācāriṇyaḥ
Accusativesvecchācāriṇīm svecchācāriṇyau svecchācāriṇīḥ
Instrumentalsvecchācāriṇyā svecchācāriṇībhyām svecchācāriṇībhiḥ
Dativesvecchācāriṇyai svecchācāriṇībhyām svecchācāriṇībhyaḥ
Ablativesvecchācāriṇyāḥ svecchācāriṇībhyām svecchācāriṇībhyaḥ
Genitivesvecchācāriṇyāḥ svecchācāriṇyoḥ svecchācāriṇīnām
Locativesvecchācāriṇyām svecchācāriṇyoḥ svecchācāriṇīṣu

Compound svecchācāriṇi - svecchācāriṇī -

Adverb -svecchācāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria