Declension table of svecchā

Deva

FeminineSingularDualPlural
Nominativesvecchā svecche svecchāḥ
Vocativesvecche svecche svecchāḥ
Accusativesvecchām svecche svecchāḥ
Instrumentalsvecchayā svecchābhyām svecchābhiḥ
Dativesvecchāyai svecchābhyām svecchābhyaḥ
Ablativesvecchāyāḥ svecchābhyām svecchābhyaḥ
Genitivesvecchāyāḥ svecchayoḥ svecchānām
Locativesvecchāyām svecchayoḥ svecchāsu

Adverb -sveccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria