Declension table of ?sveṣṭa

Deva

MasculineSingularDualPlural
Nominativesveṣṭaḥ sveṣṭau sveṣṭāḥ
Vocativesveṣṭa sveṣṭau sveṣṭāḥ
Accusativesveṣṭam sveṣṭau sveṣṭān
Instrumentalsveṣṭena sveṣṭābhyām sveṣṭaiḥ sveṣṭebhiḥ
Dativesveṣṭāya sveṣṭābhyām sveṣṭebhyaḥ
Ablativesveṣṭāt sveṣṭābhyām sveṣṭebhyaḥ
Genitivesveṣṭasya sveṣṭayoḥ sveṣṭānām
Locativesveṣṭe sveṣṭayoḥ sveṣṭeṣu

Compound sveṣṭa -

Adverb -sveṣṭam -sveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria