सुबन्तावली ?स्वञ्चस्

Roma

पुमान्एकद्विबहु
प्रथमास्वञ्चाः स्वञ्चसौ स्वञ्चसः
सम्बोधनम्स्वञ्चः स्वञ्चसौ स्वञ्चसः
द्वितीयास्वञ्चसम् स्वञ्चसौ स्वञ्चसः
तृतीयास्वञ्चसा स्वञ्चोभ्याम् स्वञ्चोभिः
चतुर्थीस्वञ्चसे स्वञ्चोभ्याम् स्वञ्चोभ्यः
पञ्चमीस्वञ्चसः स्वञ्चोभ्याम् स्वञ्चोभ्यः
षष्ठीस्वञ्चसः स्वञ्चसोः स्वञ्चसाम्
सप्तमीस्वञ्चसि स्वञ्चसोः स्वञ्चःसु

समास स्वञ्चस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria