Declension table of ?svaśociṣā

Deva

FeminineSingularDualPlural
Nominativesvaśociṣā svaśociṣe svaśociṣāḥ
Vocativesvaśociṣe svaśociṣe svaśociṣāḥ
Accusativesvaśociṣām svaśociṣe svaśociṣāḥ
Instrumentalsvaśociṣayā svaśociṣābhyām svaśociṣābhiḥ
Dativesvaśociṣāyai svaśociṣābhyām svaśociṣābhyaḥ
Ablativesvaśociṣāyāḥ svaśociṣābhyām svaśociṣābhyaḥ
Genitivesvaśociṣāyāḥ svaśociṣayoḥ svaśociṣāṇām
Locativesvaśociṣāyām svaśociṣayoḥ svaśociṣāsu

Adverb -svaśociṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria