Declension table of ?svaślāghā

Deva

FeminineSingularDualPlural
Nominativesvaślāghā svaślāghe svaślāghāḥ
Vocativesvaślāghe svaślāghe svaślāghāḥ
Accusativesvaślāghām svaślāghe svaślāghāḥ
Instrumentalsvaślāghayā svaślāghābhyām svaślāghābhiḥ
Dativesvaślāghāyai svaślāghābhyām svaślāghābhyaḥ
Ablativesvaślāghāyāḥ svaślāghābhyām svaślāghābhyaḥ
Genitivesvaślāghāyāḥ svaślāghayoḥ svaślāghānām
Locativesvaślāghāyām svaślāghayoḥ svaślāghāsu

Adverb -svaślāgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria