Declension table of ?svayukti

Deva

MasculineSingularDualPlural
Nominativesvayuktiḥ svayuktī svayuktayaḥ
Vocativesvayukte svayuktī svayuktayaḥ
Accusativesvayuktim svayuktī svayuktīn
Instrumentalsvayuktinā svayuktibhyām svayuktibhiḥ
Dativesvayuktaye svayuktibhyām svayuktibhyaḥ
Ablativesvayukteḥ svayuktibhyām svayuktibhyaḥ
Genitivesvayukteḥ svayuktyoḥ svayuktīnām
Locativesvayuktau svayuktyoḥ svayuktiṣu

Compound svayukti -

Adverb -svayukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria