Declension table of ?svayukti

Deva

FeminineSingularDualPlural
Nominativesvayuktiḥ svayuktī svayuktayaḥ
Vocativesvayukte svayuktī svayuktayaḥ
Accusativesvayuktim svayuktī svayuktīḥ
Instrumentalsvayuktyā svayuktibhyām svayuktibhiḥ
Dativesvayuktyai svayuktaye svayuktibhyām svayuktibhyaḥ
Ablativesvayuktyāḥ svayukteḥ svayuktibhyām svayuktibhyaḥ
Genitivesvayuktyāḥ svayukteḥ svayuktyoḥ svayuktīnām
Locativesvayuktyām svayuktau svayuktyoḥ svayuktiṣu

Compound svayukti -

Adverb -svayukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria