Declension table of svayugvanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svayugvā | svayugvānau | svayugvānaḥ |
Vocative | svayugvan | svayugvānau | svayugvānaḥ |
Accusative | svayugvānam | svayugvānau | svayugvanaḥ |
Instrumental | svayugvanā | svayugvabhyām | svayugvabhiḥ |
Dative | svayugvane | svayugvabhyām | svayugvabhyaḥ |
Ablative | svayugvanaḥ | svayugvabhyām | svayugvabhyaḥ |
Genitive | svayugvanaḥ | svayugvanoḥ | svayugvanām |
Locative | svayugvani | svayugvanoḥ | svayugvasu |