सुबन्तावली ?स्वयोनिगुणकृत्

Roma

पुमान्एकद्विबहु
प्रथमास्वयोनिगुणकृत् स्वयोनिगुणकृतौ स्वयोनिगुणकृतः
सम्बोधनम्स्वयोनिगुणकृत् स्वयोनिगुणकृतौ स्वयोनिगुणकृतः
द्वितीयास्वयोनिगुणकृतम् स्वयोनिगुणकृतौ स्वयोनिगुणकृतः
तृतीयास्वयोनिगुणकृता स्वयोनिगुणकृद्भ्याम् स्वयोनिगुणकृद्भिः
चतुर्थीस्वयोनिगुणकृते स्वयोनिगुणकृद्भ्याम् स्वयोनिगुणकृद्भ्यः
पञ्चमीस्वयोनिगुणकृतः स्वयोनिगुणकृद्भ्याम् स्वयोनिगुणकृद्भ्यः
षष्ठीस्वयोनिगुणकृतः स्वयोनिगुणकृतोः स्वयोनिगुणकृताम्
सप्तमीस्वयोनिगुणकृति स्वयोनिगुणकृतोः स्वयोनिगुणकृत्सु

समास स्वयोनिगुणकृत्

अव्यय ॰स्वयोनिगुणकृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria