सुबन्तावली ?स्वयशस्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वयशः स्वयशसी स्वयशांसि
सम्बोधनम्स्वयशः स्वयशसी स्वयशांसि
द्वितीयास्वयशः स्वयशसी स्वयशांसि
तृतीयास्वयशसा स्वयशोभ्याम् स्वयशोभिः
चतुर्थीस्वयशसे स्वयशोभ्याम् स्वयशोभ्यः
पञ्चमीस्वयशसः स्वयशोभ्याम् स्वयशोभ्यः
षष्ठीस्वयशसः स्वयशसोः स्वयशसाम्
सप्तमीस्वयशसि स्वयशसोः स्वयशःसु

समास स्वयशस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria