Declension table of ?svayatā

Deva

FeminineSingularDualPlural
Nominativesvayatā svayate svayatāḥ
Vocativesvayate svayate svayatāḥ
Accusativesvayatām svayate svayatāḥ
Instrumentalsvayatayā svayatābhyām svayatābhiḥ
Dativesvayatāyai svayatābhyām svayatābhyaḥ
Ablativesvayatāyāḥ svayatābhyām svayatābhyaḥ
Genitivesvayatāyāḥ svayatayoḥ svayatānām
Locativesvayatāyām svayatayoḥ svayatāsu

Adverb -svayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria