Declension table of ?svayata

Deva

NeuterSingularDualPlural
Nominativesvayatam svayate svayatāni
Vocativesvayata svayate svayatāni
Accusativesvayatam svayate svayatāni
Instrumentalsvayatena svayatābhyām svayataiḥ
Dativesvayatāya svayatābhyām svayatebhyaḥ
Ablativesvayatāt svayatābhyām svayatebhyaḥ
Genitivesvayatasya svayatayoḥ svayatānām
Locativesvayate svayatayoḥ svayateṣu

Compound svayata -

Adverb -svayatam -svayatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria