सुबन्तावली ?स्वयत

Roma

पुमान्एकद्विबहु
प्रथमास्वयतः स्वयतौ स्वयताः
सम्बोधनम्स्वयत स्वयतौ स्वयताः
द्वितीयास्वयतम् स्वयतौ स्वयतान्
तृतीयास्वयतेन स्वयताभ्याम् स्वयतैः स्वयतेभिः
चतुर्थीस्वयताय स्वयताभ्याम् स्वयतेभ्यः
पञ्चमीस्वयतात् स्वयताभ्याम् स्वयतेभ्यः
षष्ठीस्वयतस्य स्वयतयोः स्वयतानाम्
सप्तमीस्वयते स्वयतयोः स्वयतेषु

समास स्वयत

अव्यय ॰स्वयतम् ॰स्वयतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria