Declension table of ?svayamupeta

Deva

MasculineSingularDualPlural
Nominativesvayamupetaḥ svayamupetau svayamupetāḥ
Vocativesvayamupeta svayamupetau svayamupetāḥ
Accusativesvayamupetam svayamupetau svayamupetān
Instrumentalsvayamupetena svayamupetābhyām svayamupetaiḥ svayamupetebhiḥ
Dativesvayamupetāya svayamupetābhyām svayamupetebhyaḥ
Ablativesvayamupetāt svayamupetābhyām svayamupetebhyaḥ
Genitivesvayamupetasya svayamupetayoḥ svayamupetānām
Locativesvayamupete svayamupetayoḥ svayamupeteṣu

Compound svayamupeta -

Adverb -svayamupetam -svayamupetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria