Declension table of ?svayamudyata

Deva

NeuterSingularDualPlural
Nominativesvayamudyatam svayamudyate svayamudyatāni
Vocativesvayamudyata svayamudyate svayamudyatāni
Accusativesvayamudyatam svayamudyate svayamudyatāni
Instrumentalsvayamudyatena svayamudyatābhyām svayamudyataiḥ
Dativesvayamudyatāya svayamudyatābhyām svayamudyatebhyaḥ
Ablativesvayamudyatāt svayamudyatābhyām svayamudyatebhyaḥ
Genitivesvayamudyatasya svayamudyatayoḥ svayamudyatānām
Locativesvayamudyate svayamudyatayoḥ svayamudyateṣu

Compound svayamudyata -

Adverb -svayamudyatam -svayamudyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria