Declension table of ?svayamprasīrṇa

Deva

NeuterSingularDualPlural
Nominativesvayamprasīrṇam svayamprasīrṇe svayamprasīrṇāni
Vocativesvayamprasīrṇa svayamprasīrṇe svayamprasīrṇāni
Accusativesvayamprasīrṇam svayamprasīrṇe svayamprasīrṇāni
Instrumentalsvayamprasīrṇena svayamprasīrṇābhyām svayamprasīrṇaiḥ
Dativesvayamprasīrṇāya svayamprasīrṇābhyām svayamprasīrṇebhyaḥ
Ablativesvayamprasīrṇāt svayamprasīrṇābhyām svayamprasīrṇebhyaḥ
Genitivesvayamprasīrṇasya svayamprasīrṇayoḥ svayamprasīrṇānām
Locativesvayamprasīrṇe svayamprasīrṇayoḥ svayamprasīrṇeṣu

Compound svayamprasīrṇa -

Adverb -svayamprasīrṇam -svayamprasīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria