Declension table of ?svayamprakāśānanda

Deva

MasculineSingularDualPlural
Nominativesvayamprakāśānandaḥ svayamprakāśānandau svayamprakāśānandāḥ
Vocativesvayamprakāśānanda svayamprakāśānandau svayamprakāśānandāḥ
Accusativesvayamprakāśānandam svayamprakāśānandau svayamprakāśānandān
Instrumentalsvayamprakāśānandena svayamprakāśānandābhyām svayamprakāśānandaiḥ svayamprakāśānandebhiḥ
Dativesvayamprakāśānandāya svayamprakāśānandābhyām svayamprakāśānandebhyaḥ
Ablativesvayamprakāśānandāt svayamprakāśānandābhyām svayamprakāśānandebhyaḥ
Genitivesvayamprakāśānandasya svayamprakāśānandayoḥ svayamprakāśānandānām
Locativesvayamprakāśānande svayamprakāśānandayoḥ svayamprakāśānandeṣu

Compound svayamprakāśānanda -

Adverb -svayamprakāśānandam -svayamprakāśānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria