Declension table of ?svayamprakāśā

Deva

FeminineSingularDualPlural
Nominativesvayamprakāśā svayamprakāśe svayamprakāśāḥ
Vocativesvayamprakāśe svayamprakāśe svayamprakāśāḥ
Accusativesvayamprakāśām svayamprakāśe svayamprakāśāḥ
Instrumentalsvayamprakāśayā svayamprakāśābhyām svayamprakāśābhiḥ
Dativesvayamprakāśāyai svayamprakāśābhyām svayamprakāśābhyaḥ
Ablativesvayamprakāśāyāḥ svayamprakāśābhyām svayamprakāśābhyaḥ
Genitivesvayamprakāśāyāḥ svayamprakāśayoḥ svayamprakāśānām
Locativesvayamprakāśāyām svayamprakāśayoḥ svayamprakāśāsu

Adverb -svayamprakāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria