सुबन्तावली ?स्वयम्प्रभु

Roma

पुमान्एकद्विबहु
प्रथमास्वयम्प्रभुः स्वयम्प्रभू स्वयम्प्रभवः
सम्बोधनम्स्वयम्प्रभो स्वयम्प्रभू स्वयम्प्रभवः
द्वितीयास्वयम्प्रभुम् स्वयम्प्रभू स्वयम्प्रभून्
तृतीयास्वयम्प्रभुणा स्वयम्प्रभुभ्याम् स्वयम्प्रभुभिः
चतुर्थीस्वयम्प्रभवे स्वयम्प्रभुभ्याम् स्वयम्प्रभुभ्यः
पञ्चमीस्वयम्प्रभोः स्वयम्प्रभुभ्याम् स्वयम्प्रभुभ्यः
षष्ठीस्वयम्प्रभोः स्वयम्प्रभ्वोः स्वयम्प्रभूणाम्
सप्तमीस्वयम्प्रभौ स्वयम्प्रभ्वोः स्वयम्प्रभुषु

समास स्वयम्प्रभु

अव्यय ॰स्वयम्प्रभु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria