सुबन्तावली ?स्वयम्प्रभ

Roma

पुमान्एकद्विबहु
प्रथमास्वयम्प्रभः स्वयम्प्रभौ स्वयम्प्रभाः
सम्बोधनम्स्वयम्प्रभ स्वयम्प्रभौ स्वयम्प्रभाः
द्वितीयास्वयम्प्रभम् स्वयम्प्रभौ स्वयम्प्रभान्
तृतीयास्वयम्प्रभेण स्वयम्प्रभाभ्याम् स्वयम्प्रभैः स्वयम्प्रभेभिः
चतुर्थीस्वयम्प्रभाय स्वयम्प्रभाभ्याम् स्वयम्प्रभेभ्यः
पञ्चमीस्वयम्प्रभात् स्वयम्प्रभाभ्याम् स्वयम्प्रभेभ्यः
षष्ठीस्वयम्प्रभस्य स्वयम्प्रभयोः स्वयम्प्रभाणाम्
सप्तमीस्वयम्प्रभे स्वयम्प्रभयोः स्वयम्प्रभेषु

समास स्वयम्प्रभ

अव्यय ॰स्वयम्प्रभम् ॰स्वयम्प्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria