Declension table of ?svayammūrta

Deva

MasculineSingularDualPlural
Nominativesvayammūrtaḥ svayammūrtau svayammūrtāḥ
Vocativesvayammūrta svayammūrtau svayammūrtāḥ
Accusativesvayammūrtam svayammūrtau svayammūrtān
Instrumentalsvayammūrtena svayammūrtābhyām svayammūrtaiḥ svayammūrtebhiḥ
Dativesvayammūrtāya svayammūrtābhyām svayammūrtebhyaḥ
Ablativesvayammūrtāt svayammūrtābhyām svayammūrtebhyaḥ
Genitivesvayammūrtasya svayammūrtayoḥ svayammūrtānām
Locativesvayammūrte svayammūrtayoḥ svayammūrteṣu

Compound svayammūrta -

Adverb -svayammūrtam -svayammūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria