Declension table of svayamindriyamocana

Deva

NeuterSingularDualPlural
Nominativesvayamindriyamocanam svayamindriyamocane svayamindriyamocanāni
Vocativesvayamindriyamocana svayamindriyamocane svayamindriyamocanāni
Accusativesvayamindriyamocanam svayamindriyamocane svayamindriyamocanāni
Instrumentalsvayamindriyamocanena svayamindriyamocanābhyām svayamindriyamocanaiḥ
Dativesvayamindriyamocanāya svayamindriyamocanābhyām svayamindriyamocanebhyaḥ
Ablativesvayamindriyamocanāt svayamindriyamocanābhyām svayamindriyamocanebhyaḥ
Genitivesvayamindriyamocanasya svayamindriyamocanayoḥ svayamindriyamocanānām
Locativesvayamindriyamocane svayamindriyamocanayoḥ svayamindriyamocaneṣu

Compound svayamindriyamocana -

Adverb -svayamindriyamocanam -svayamindriyamocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria