सुबन्तावली ?स्वयम्भूलिङ्गसम्भूता

Roma

स्त्रीएकद्विबहु
प्रथमास्वयम्भूलिङ्गसम्भूता स्वयम्भूलिङ्गसम्भूते स्वयम्भूलिङ्गसम्भूताः
सम्बोधनम्स्वयम्भूलिङ्गसम्भूते स्वयम्भूलिङ्गसम्भूते स्वयम्भूलिङ्गसम्भूताः
द्वितीयास्वयम्भूलिङ्गसम्भूताम् स्वयम्भूलिङ्गसम्भूते स्वयम्भूलिङ्गसम्भूताः
तृतीयास्वयम्भूलिङ्गसम्भूतया स्वयम्भूलिङ्गसम्भूताभ्याम् स्वयम्भूलिङ्गसम्भूताभिः
चतुर्थीस्वयम्भूलिङ्गसम्भूतायै स्वयम्भूलिङ्गसम्भूताभ्याम् स्वयम्भूलिङ्गसम्भूताभ्यः
पञ्चमीस्वयम्भूलिङ्गसम्भूतायाः स्वयम्भूलिङ्गसम्भूताभ्याम् स्वयम्भूलिङ्गसम्भूताभ्यः
षष्ठीस्वयम्भूलिङ्गसम्भूतायाः स्वयम्भूलिङ्गसम्भूतयोः स्वयम्भूलिङ्गसम्भूतानाम्
सप्तमीस्वयम्भूलिङ्गसम्भूतायाम् स्वयम्भूलिङ्गसम्भूतयोः स्वयम्भूलिङ्गसम्भूतासु

अव्यय ॰स्वयम्भूलिङ्गसम्भूतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria