Declension table of ?svayambhramin

Deva

MasculineSingularDualPlural
Nominativesvayambhramī svayambhramiṇau svayambhramiṇaḥ
Vocativesvayambhramin svayambhramiṇau svayambhramiṇaḥ
Accusativesvayambhramiṇam svayambhramiṇau svayambhramiṇaḥ
Instrumentalsvayambhramiṇā svayambhramibhyām svayambhramibhiḥ
Dativesvayambhramiṇe svayambhramibhyām svayambhramibhyaḥ
Ablativesvayambhramiṇaḥ svayambhramibhyām svayambhramibhyaḥ
Genitivesvayambhramiṇaḥ svayambhramiṇoḥ svayambhramiṇām
Locativesvayambhramiṇi svayambhramiṇoḥ svayambhramiṣu

Compound svayambhrami -

Adverb -svayambhrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria