सुबन्तावली ?स्वयम्भ्रमि

Roma

पुमान्एकद्विबहु
प्रथमास्वयम्भ्रमिः स्वयम्भ्रमी स्वयम्भ्रमयः
सम्बोधनम्स्वयम्भ्रमे स्वयम्भ्रमी स्वयम्भ्रमयः
द्वितीयास्वयम्भ्रमिम् स्वयम्भ्रमी स्वयम्भ्रमीन्
तृतीयास्वयम्भ्रमिणा स्वयम्भ्रमिभ्याम् स्वयम्भ्रमिभिः
चतुर्थीस्वयम्भ्रमये स्वयम्भ्रमिभ्याम् स्वयम्भ्रमिभ्यः
पञ्चमीस्वयम्भ्रमेः स्वयम्भ्रमिभ्याम् स्वयम्भ्रमिभ्यः
षष्ठीस्वयम्भ्रमेः स्वयम्भ्रम्योः स्वयम्भ्रमीणाम्
सप्तमीस्वयम्भ्रमौ स्वयम्भ्रम्योः स्वयम्भ्रमिषु

समास स्वयम्भ्रमि

अव्यय ॰स्वयम्भ्रमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria