Declension table of ?svayambhagnā

Deva

FeminineSingularDualPlural
Nominativesvayambhagnā svayambhagne svayambhagnāḥ
Vocativesvayambhagne svayambhagne svayambhagnāḥ
Accusativesvayambhagnām svayambhagne svayambhagnāḥ
Instrumentalsvayambhagnayā svayambhagnābhyām svayambhagnābhiḥ
Dativesvayambhagnāyai svayambhagnābhyām svayambhagnābhyaḥ
Ablativesvayambhagnāyāḥ svayambhagnābhyām svayambhagnābhyaḥ
Genitivesvayambhagnāyāḥ svayambhagnayoḥ svayambhagnānām
Locativesvayambhagnāyām svayambhagnayoḥ svayambhagnāsu

Adverb -svayambhagnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria