Declension table of ?svayamarjitā

Deva

FeminineSingularDualPlural
Nominativesvayamarjitā svayamarjite svayamarjitāḥ
Vocativesvayamarjite svayamarjite svayamarjitāḥ
Accusativesvayamarjitām svayamarjite svayamarjitāḥ
Instrumentalsvayamarjitayā svayamarjitābhyām svayamarjitābhiḥ
Dativesvayamarjitāyai svayamarjitābhyām svayamarjitābhyaḥ
Ablativesvayamarjitāyāḥ svayamarjitābhyām svayamarjitābhyaḥ
Genitivesvayamarjitāyāḥ svayamarjitayoḥ svayamarjitānām
Locativesvayamarjitāyām svayamarjitayoḥ svayamarjitāsu

Adverb -svayamarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria