Declension table of ?svayamarjita

Deva

NeuterSingularDualPlural
Nominativesvayamarjitam svayamarjite svayamarjitāni
Vocativesvayamarjita svayamarjite svayamarjitāni
Accusativesvayamarjitam svayamarjite svayamarjitāni
Instrumentalsvayamarjitena svayamarjitābhyām svayamarjitaiḥ
Dativesvayamarjitāya svayamarjitābhyām svayamarjitebhyaḥ
Ablativesvayamarjitāt svayamarjitābhyām svayamarjitebhyaḥ
Genitivesvayamarjitasya svayamarjitayoḥ svayamarjitānām
Locativesvayamarjite svayamarjitayoḥ svayamarjiteṣu

Compound svayamarjita -

Adverb -svayamarjitam -svayamarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria