Declension table of ?svayamadhigatā

Deva

FeminineSingularDualPlural
Nominativesvayamadhigatā svayamadhigate svayamadhigatāḥ
Vocativesvayamadhigate svayamadhigate svayamadhigatāḥ
Accusativesvayamadhigatām svayamadhigate svayamadhigatāḥ
Instrumentalsvayamadhigatayā svayamadhigatābhyām svayamadhigatābhiḥ
Dativesvayamadhigatāyai svayamadhigatābhyām svayamadhigatābhyaḥ
Ablativesvayamadhigatāyāḥ svayamadhigatābhyām svayamadhigatābhyaḥ
Genitivesvayamadhigatāyāḥ svayamadhigatayoḥ svayamadhigatānām
Locativesvayamadhigatāyām svayamadhigatayoḥ svayamadhigatāsu

Adverb -svayamadhigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria