Declension table of ?svayamadhigata

Deva

NeuterSingularDualPlural
Nominativesvayamadhigatam svayamadhigate svayamadhigatāni
Vocativesvayamadhigata svayamadhigate svayamadhigatāni
Accusativesvayamadhigatam svayamadhigate svayamadhigatāni
Instrumentalsvayamadhigatena svayamadhigatābhyām svayamadhigataiḥ
Dativesvayamadhigatāya svayamadhigatābhyām svayamadhigatebhyaḥ
Ablativesvayamadhigatāt svayamadhigatābhyām svayamadhigatebhyaḥ
Genitivesvayamadhigatasya svayamadhigatayoḥ svayamadhigatānām
Locativesvayamadhigate svayamadhigatayoḥ svayamadhigateṣu

Compound svayamadhigata -

Adverb -svayamadhigatam -svayamadhigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria