सुबन्तावली ?स्वयमधिगत

Roma

पुमान्एकद्विबहु
प्रथमास्वयमधिगतः स्वयमधिगतौ स्वयमधिगताः
सम्बोधनम्स्वयमधिगत स्वयमधिगतौ स्वयमधिगताः
द्वितीयास्वयमधिगतम् स्वयमधिगतौ स्वयमधिगतान्
तृतीयास्वयमधिगतेन स्वयमधिगताभ्याम् स्वयमधिगतैः स्वयमधिगतेभिः
चतुर्थीस्वयमधिगताय स्वयमधिगताभ्याम् स्वयमधिगतेभ्यः
पञ्चमीस्वयमधिगतात् स्वयमधिगताभ्याम् स्वयमधिगतेभ्यः
षष्ठीस्वयमधिगतस्य स्वयमधिगतयोः स्वयमधिगतानाम्
सप्तमीस्वयमधिगते स्वयमधिगतयोः स्वयमधिगतेषु

समास स्वयमधिगत

अव्यय ॰स्वयमधिगतम् ॰स्वयमधिगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria