Declension table of ?svayamātṛṇṇavat

Deva

NeuterSingularDualPlural
Nominativesvayamātṛṇṇavat svayamātṛṇṇavantī svayamātṛṇṇavatī svayamātṛṇṇavanti
Vocativesvayamātṛṇṇavat svayamātṛṇṇavantī svayamātṛṇṇavatī svayamātṛṇṇavanti
Accusativesvayamātṛṇṇavat svayamātṛṇṇavantī svayamātṛṇṇavatī svayamātṛṇṇavanti
Instrumentalsvayamātṛṇṇavatā svayamātṛṇṇavadbhyām svayamātṛṇṇavadbhiḥ
Dativesvayamātṛṇṇavate svayamātṛṇṇavadbhyām svayamātṛṇṇavadbhyaḥ
Ablativesvayamātṛṇṇavataḥ svayamātṛṇṇavadbhyām svayamātṛṇṇavadbhyaḥ
Genitivesvayamātṛṇṇavataḥ svayamātṛṇṇavatoḥ svayamātṛṇṇavatām
Locativesvayamātṛṇṇavati svayamātṛṇṇavatoḥ svayamātṛṇṇavatsu

Adverb -svayamātṛṇṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria