Declension table of svayamātṛṇṇā

Deva

FeminineSingularDualPlural
Nominativesvayamātṛṇṇā svayamātṛṇṇe svayamātṛṇṇāḥ
Vocativesvayamātṛṇṇe svayamātṛṇṇe svayamātṛṇṇāḥ
Accusativesvayamātṛṇṇām svayamātṛṇṇe svayamātṛṇṇāḥ
Instrumentalsvayamātṛṇṇayā svayamātṛṇṇābhyām svayamātṛṇṇābhiḥ
Dativesvayamātṛṇṇāyai svayamātṛṇṇābhyām svayamātṛṇṇābhyaḥ
Ablativesvayamātṛṇṇāyāḥ svayamātṛṇṇābhyām svayamātṛṇṇābhyaḥ
Genitivesvayamātṛṇṇāyāḥ svayamātṛṇṇayoḥ svayamātṛṇṇānām
Locativesvayamātṛṇṇāyām svayamātṛṇṇayoḥ svayamātṛṇṇāsu

Adverb -svayamātṛṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria