Declension table of svayamātṛṇṇa

Deva

MasculineSingularDualPlural
Nominativesvayamātṛṇṇaḥ svayamātṛṇṇau svayamātṛṇṇāḥ
Vocativesvayamātṛṇṇa svayamātṛṇṇau svayamātṛṇṇāḥ
Accusativesvayamātṛṇṇam svayamātṛṇṇau svayamātṛṇṇān
Instrumentalsvayamātṛṇṇena svayamātṛṇṇābhyām svayamātṛṇṇaiḥ svayamātṛṇṇebhiḥ
Dativesvayamātṛṇṇāya svayamātṛṇṇābhyām svayamātṛṇṇebhyaḥ
Ablativesvayamātṛṇṇāt svayamātṛṇṇābhyām svayamātṛṇṇebhyaḥ
Genitivesvayamātṛṇṇasya svayamātṛṇṇayoḥ svayamātṛṇṇānām
Locativesvayamātṛṇṇe svayamātṛṇṇayoḥ svayamātṛṇṇeṣu

Compound svayamātṛṇṇa -

Adverb -svayamātṛṇṇam -svayamātṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria